रविवार, 23 जून 2013

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्याति  संयाति नवानि देही  ।।
गीतायां  कथितमस्ति  यत यथा मनुष्यः एकं वस्त्रं त्यक्त्वा अन्यं वस्त्रं गृह्णाति अर्थात धारयति तथैव आत्मा अपि  जीर्णं शरीरं विहाय अन्यं शरीरं धारयति ॥
उत्तराखंडे  प्राकृतिकजलविपदायां यत  दृष्टं , श्रुतं तत्सर्वं दृष्ट्वा श्रुत्वा विचारयामि - आत्मा जीर्णं एव शरीरं त्यक्त्वा नूतनं शरीरं धारयति अथवा नूतनं शरीरं त्यक्त्वा अपि  अन्यं शरीरं अपि  धारयति । यथा जनाः बालाः युवानः युवतयः वृद्धाश्च तत्र समानभावेन जलजाले निमग्नाः  जाताः  तेन तु  प्रतीयते यत आत्मा तु  जीर्णं शरीरं न पश्यति , यस्य शरीरस्य समयः पूर्णः जातः तं शरीरं त्यक्त्वा अपरं शरीरं धारयितुम अनंते ब्रह्मांडे विचरति  तथा एकं शरीरं चिनोति , पुनः पृथिव्याम समायाति । शरीरास्तु तत्र शिशूनाम अपि  आसन ये आत्मना परित्यक्ता ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें